Declension table of ?pṛthājanman

Deva

MasculineSingularDualPlural
Nominativepṛthājanmā pṛthājanmānau pṛthājanmānaḥ
Vocativepṛthājanman pṛthājanmānau pṛthājanmānaḥ
Accusativepṛthājanmānam pṛthājanmānau pṛthājanmanaḥ
Instrumentalpṛthājanmanā pṛthājanmabhyām pṛthājanmabhiḥ
Dativepṛthājanmane pṛthājanmabhyām pṛthājanmabhyaḥ
Ablativepṛthājanmanaḥ pṛthājanmabhyām pṛthājanmabhyaḥ
Genitivepṛthājanmanaḥ pṛthājanmanoḥ pṛthājanmanām
Locativepṛthājanmani pṛthājanmanoḥ pṛthājanmasu

Compound pṛthājanma -

Adverb -pṛthājanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria