Declension table of ?pṛtanāyu

Deva

NeuterSingularDualPlural
Nominativepṛtanāyu pṛtanāyunī pṛtanāyūni
Vocativepṛtanāyu pṛtanāyunī pṛtanāyūni
Accusativepṛtanāyu pṛtanāyunī pṛtanāyūni
Instrumentalpṛtanāyunā pṛtanāyubhyām pṛtanāyubhiḥ
Dativepṛtanāyune pṛtanāyubhyām pṛtanāyubhyaḥ
Ablativepṛtanāyunaḥ pṛtanāyubhyām pṛtanāyubhyaḥ
Genitivepṛtanāyunaḥ pṛtanāyunoḥ pṛtanāyūnām
Locativepṛtanāyuni pṛtanāyunoḥ pṛtanāyuṣu

Compound pṛtanāyu -

Adverb -pṛtanāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria