Declension table of ?pṛtanāsāhya

Deva

NeuterSingularDualPlural
Nominativepṛtanāsāhyam pṛtanāsāhye pṛtanāsāhyāni
Vocativepṛtanāsāhya pṛtanāsāhye pṛtanāsāhyāni
Accusativepṛtanāsāhyam pṛtanāsāhye pṛtanāsāhyāni
Instrumentalpṛtanāsāhyena pṛtanāsāhyābhyām pṛtanāsāhyaiḥ
Dativepṛtanāsāhyāya pṛtanāsāhyābhyām pṛtanāsāhyebhyaḥ
Ablativepṛtanāsāhyāt pṛtanāsāhyābhyām pṛtanāsāhyebhyaḥ
Genitivepṛtanāsāhyasya pṛtanāsāhyayoḥ pṛtanāsāhyānām
Locativepṛtanāsāhye pṛtanāsāhyayoḥ pṛtanāsāhyeṣu

Compound pṛtanāsāhya -

Adverb -pṛtanāsāhyam -pṛtanāsāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria