Declension table of ?pṛtanāṣahā

Deva

FeminineSingularDualPlural
Nominativepṛtanāṣahā pṛtanāṣahe pṛtanāṣahāḥ
Vocativepṛtanāṣahe pṛtanāṣahe pṛtanāṣahāḥ
Accusativepṛtanāṣahām pṛtanāṣahe pṛtanāṣahāḥ
Instrumentalpṛtanāṣahayā pṛtanāṣahābhyām pṛtanāṣahābhiḥ
Dativepṛtanāṣahāyai pṛtanāṣahābhyām pṛtanāṣahābhyaḥ
Ablativepṛtanāṣahāyāḥ pṛtanāṣahābhyām pṛtanāṣahābhyaḥ
Genitivepṛtanāṣahāyāḥ pṛtanāṣahayoḥ pṛtanāṣahāṇām
Locativepṛtanāṣahāyām pṛtanāṣahayoḥ pṛtanāṣahāsu

Adverb -pṛtanāṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria