Declension table of ?pṛtanāṣah

Deva

NeuterSingularDualPlural
Nominativepṛtanāṣaṭ pṛtanāṣahī pṛtanāṣaṃhi
Vocativepṛtanāṣaṭ pṛtanāṣahī pṛtanāṣaṃhi
Accusativepṛtanāṣaṭ pṛtanāṣahī pṛtanāṣaṃhi
Instrumentalpṛtanāṣahā pṛtanāṣaḍbhyām pṛtanāṣaḍbhiḥ
Dativepṛtanāṣahe pṛtanāṣaḍbhyām pṛtanāṣaḍbhyaḥ
Ablativepṛtanāṣahaḥ pṛtanāṣaḍbhyām pṛtanāṣaḍbhyaḥ
Genitivepṛtanāṣahaḥ pṛtanāṣahoḥ pṛtanāṣahām
Locativepṛtanāṣahi pṛtanāṣahoḥ pṛtanāṣaṭsu

Compound pṛtanāṣaṭ -

Adverb -pṛtanāṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria