Declension table of ?pṛtanāṣāh

Deva

NeuterSingularDualPlural
Nominativepṛtanāṣāṭ pṛtanāṣāhī pṛtanāṣāṃhi
Vocativepṛtanāṣāṭ pṛtanāṣāhī pṛtanāṣāṃhi
Accusativepṛtanāṣāṭ pṛtanāṣāhī pṛtanāṣāṃhi
Instrumentalpṛtanāṣāhā pṛtanāṣāḍbhyām pṛtanāṣāḍbhiḥ
Dativepṛtanāṣāhe pṛtanāṣāḍbhyām pṛtanāṣāḍbhyaḥ
Ablativepṛtanāṣāhaḥ pṛtanāṣāḍbhyām pṛtanāṣāḍbhyaḥ
Genitivepṛtanāṣāhaḥ pṛtanāṣāhoḥ pṛtanāṣāhām
Locativepṛtanāṣāhi pṛtanāṣāhoḥ pṛtanāṣāṭsu

Compound pṛtanāṣāṭ -

Adverb -pṛtanāṣāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria