Declension table of ?pṛktha

Deva

NeuterSingularDualPlural
Nominativepṛktham pṛkthe pṛkthāni
Vocativepṛktha pṛkthe pṛkthāni
Accusativepṛktham pṛkthe pṛkthāni
Instrumentalpṛkthena pṛkthābhyām pṛkthaiḥ
Dativepṛkthāya pṛkthābhyām pṛkthebhyaḥ
Ablativepṛkthāt pṛkthābhyām pṛkthebhyaḥ
Genitivepṛkthasya pṛkthayoḥ pṛkthānām
Locativepṛkthe pṛkthayoḥ pṛktheṣu

Compound pṛktha -

Adverb -pṛktham -pṛkthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria