Declension table of ?pṛkṣudh

Deva

MasculineSingularDualPlural
Nominativepṛkṣut pṛkṣudhau pṛkṣudhaḥ
Vocativepṛkṣut pṛkṣudhau pṛkṣudhaḥ
Accusativepṛkṣudham pṛkṣudhau pṛkṣudhaḥ
Instrumentalpṛkṣudhā pṛkṣudbhyām pṛkṣudbhiḥ
Dativepṛkṣudhe pṛkṣudbhyām pṛkṣudbhyaḥ
Ablativepṛkṣudhaḥ pṛkṣudbhyām pṛkṣudbhyaḥ
Genitivepṛkṣudhaḥ pṛkṣudhoḥ pṛkṣudhām
Locativepṛkṣudhi pṛkṣudhoḥ pṛkṣutsu

Compound pṛkṣut -

Adverb -pṛkṣut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria