Declension table of ?pṛkṣaprayajā

Deva

FeminineSingularDualPlural
Nominativepṛkṣaprayajā pṛkṣaprayaje pṛkṣaprayajāḥ
Vocativepṛkṣaprayaje pṛkṣaprayaje pṛkṣaprayajāḥ
Accusativepṛkṣaprayajām pṛkṣaprayaje pṛkṣaprayajāḥ
Instrumentalpṛkṣaprayajayā pṛkṣaprayajābhyām pṛkṣaprayajābhiḥ
Dativepṛkṣaprayajāyai pṛkṣaprayajābhyām pṛkṣaprayajābhyaḥ
Ablativepṛkṣaprayajāyāḥ pṛkṣaprayajābhyām pṛkṣaprayajābhyaḥ
Genitivepṛkṣaprayajāyāḥ pṛkṣaprayajayoḥ pṛkṣaprayajānām
Locativepṛkṣaprayajāyām pṛkṣaprayajayoḥ pṛkṣaprayajāsu

Adverb -pṛkṣaprayajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria