Declension table of ?pṛkṣaprayaj

Deva

NeuterSingularDualPlural
Nominativepṛkṣaprayaṭ pṛkṣaprayajī pṛkṣaprayaṃji
Vocativepṛkṣaprayaṭ pṛkṣaprayajī pṛkṣaprayaṃji
Accusativepṛkṣaprayaṭ pṛkṣaprayajī pṛkṣaprayaṃji
Instrumentalpṛkṣaprayajā pṛkṣaprayaḍbhyām pṛkṣaprayaḍbhiḥ
Dativepṛkṣaprayaje pṛkṣaprayaḍbhyām pṛkṣaprayaḍbhyaḥ
Ablativepṛkṣaprayajaḥ pṛkṣaprayaḍbhyām pṛkṣaprayaḍbhyaḥ
Genitivepṛkṣaprayajaḥ pṛkṣaprayajoḥ pṛkṣaprayajām
Locativepṛkṣaprayaji pṛkṣaprayajoḥ pṛkṣaprayaṭsu

Compound pṛkṣaprayaṭ -

Adverb -pṛkṣaprayaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria