Declension table of ?pṛkṣaprayaj

Deva

MasculineSingularDualPlural
Nominativepṛkṣaprayaṭ pṛkṣaprayajau pṛkṣaprayajaḥ
Vocativepṛkṣaprayaṭ pṛkṣaprayajau pṛkṣaprayajaḥ
Accusativepṛkṣaprayajam pṛkṣaprayajau pṛkṣaprayajaḥ
Instrumentalpṛkṣaprayajā pṛkṣaprayaḍbhyām pṛkṣaprayaḍbhiḥ
Dativepṛkṣaprayaje pṛkṣaprayaḍbhyām pṛkṣaprayaḍbhyaḥ
Ablativepṛkṣaprayajaḥ pṛkṣaprayaḍbhyām pṛkṣaprayaḍbhyaḥ
Genitivepṛkṣaprayajaḥ pṛkṣaprayajoḥ pṛkṣaprayajām
Locativepṛkṣaprayaji pṛkṣaprayajoḥ pṛkṣaprayaṭsu

Compound pṛkṣaprayaṭ -

Adverb -pṛkṣaprayaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria