Declension table of ?pṛkṣa

Deva

MasculineSingularDualPlural
Nominativepṛkṣaḥ pṛkṣau pṛkṣāḥ
Vocativepṛkṣa pṛkṣau pṛkṣāḥ
Accusativepṛkṣam pṛkṣau pṛkṣān
Instrumentalpṛkṣeṇa pṛkṣābhyām pṛkṣaiḥ pṛkṣebhiḥ
Dativepṛkṣāya pṛkṣābhyām pṛkṣebhyaḥ
Ablativepṛkṣāt pṛkṣābhyām pṛkṣebhyaḥ
Genitivepṛkṣasya pṛkṣayoḥ pṛkṣāṇām
Locativepṛkṣe pṛkṣayoḥ pṛkṣeṣu

Compound pṛkṣa -

Adverb -pṛkṣam -pṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria