Declension table of ?pṛdākusānu

Deva

NeuterSingularDualPlural
Nominativepṛdākusānu pṛdākusānunī pṛdākusānūni
Vocativepṛdākusānu pṛdākusānunī pṛdākusānūni
Accusativepṛdākusānu pṛdākusānunī pṛdākusānūni
Instrumentalpṛdākusānunā pṛdākusānubhyām pṛdākusānubhiḥ
Dativepṛdākusānune pṛdākusānubhyām pṛdākusānubhyaḥ
Ablativepṛdākusānunaḥ pṛdākusānubhyām pṛdākusānubhyaḥ
Genitivepṛdākusānunaḥ pṛdākusānunoḥ pṛdākusānūnām
Locativepṛdākusānuni pṛdākusānunoḥ pṛdākusānuṣu

Compound pṛdākusānu -

Adverb -pṛdākusānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria