Declension table of ?pṛcchana

Deva

NeuterSingularDualPlural
Nominativepṛcchanam pṛcchane pṛcchanāni
Vocativepṛcchana pṛcchane pṛcchanāni
Accusativepṛcchanam pṛcchane pṛcchanāni
Instrumentalpṛcchanena pṛcchanābhyām pṛcchanaiḥ
Dativepṛcchanāya pṛcchanābhyām pṛcchanebhyaḥ
Ablativepṛcchanāt pṛcchanābhyām pṛcchanebhyaḥ
Genitivepṛcchanasya pṛcchanayoḥ pṛcchanānām
Locativepṛcchane pṛcchanayoḥ pṛcchaneṣu

Compound pṛcchana -

Adverb -pṛcchanam -pṛcchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria