Declension table of ?pṛṣva

Deva

MasculineSingularDualPlural
Nominativepṛṣvaḥ pṛṣvau pṛṣvāḥ
Vocativepṛṣva pṛṣvau pṛṣvāḥ
Accusativepṛṣvam pṛṣvau pṛṣvān
Instrumentalpṛṣveṇa pṛṣvābhyām pṛṣvaiḥ pṛṣvebhiḥ
Dativepṛṣvāya pṛṣvābhyām pṛṣvebhyaḥ
Ablativepṛṣvāt pṛṣvābhyām pṛṣvebhyaḥ
Genitivepṛṣvasya pṛṣvayoḥ pṛṣvāṇām
Locativepṛṣve pṛṣvayoḥ pṛṣveṣu

Compound pṛṣva -

Adverb -pṛṣvam -pṛṣvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria