Declension table of ?pṛṣotthānā

Deva

FeminineSingularDualPlural
Nominativepṛṣotthānā pṛṣotthāne pṛṣotthānāḥ
Vocativepṛṣotthāne pṛṣotthāne pṛṣotthānāḥ
Accusativepṛṣotthānām pṛṣotthāne pṛṣotthānāḥ
Instrumentalpṛṣotthānayā pṛṣotthānābhyām pṛṣotthānābhiḥ
Dativepṛṣotthānāyai pṛṣotthānābhyām pṛṣotthānābhyaḥ
Ablativepṛṣotthānāyāḥ pṛṣotthānābhyām pṛṣotthānābhyaḥ
Genitivepṛṣotthānāyāḥ pṛṣotthānayoḥ pṛṣotthānānām
Locativepṛṣotthānāyām pṛṣotthānayoḥ pṛṣotthānāsu

Adverb -pṛṣotthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria