Declension table of ?pṛṣotthāna

Deva

MasculineSingularDualPlural
Nominativepṛṣotthānaḥ pṛṣotthānau pṛṣotthānāḥ
Vocativepṛṣotthāna pṛṣotthānau pṛṣotthānāḥ
Accusativepṛṣotthānam pṛṣotthānau pṛṣotthānān
Instrumentalpṛṣotthānena pṛṣotthānābhyām pṛṣotthānaiḥ pṛṣotthānebhiḥ
Dativepṛṣotthānāya pṛṣotthānābhyām pṛṣotthānebhyaḥ
Ablativepṛṣotthānāt pṛṣotthānābhyām pṛṣotthānebhyaḥ
Genitivepṛṣotthānasya pṛṣotthānayoḥ pṛṣotthānānām
Locativepṛṣotthāne pṛṣotthānayoḥ pṛṣotthāneṣu

Compound pṛṣotthāna -

Adverb -pṛṣotthānam -pṛṣotthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria