Declension table of ?pṛṣita

Deva

NeuterSingularDualPlural
Nominativepṛṣitam pṛṣite pṛṣitāni
Vocativepṛṣita pṛṣite pṛṣitāni
Accusativepṛṣitam pṛṣite pṛṣitāni
Instrumentalpṛṣitena pṛṣitābhyām pṛṣitaiḥ
Dativepṛṣitāya pṛṣitābhyām pṛṣitebhyaḥ
Ablativepṛṣitāt pṛṣitābhyām pṛṣitebhyaḥ
Genitivepṛṣitasya pṛṣitayoḥ pṛṣitānām
Locativepṛṣite pṛṣitayoḥ pṛṣiteṣu

Compound pṛṣita -

Adverb -pṛṣitam -pṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria