Declension table of ?pṛṣattā

Deva

FeminineSingularDualPlural
Nominativepṛṣattā pṛṣatte pṛṣattāḥ
Vocativepṛṣatte pṛṣatte pṛṣattāḥ
Accusativepṛṣattām pṛṣatte pṛṣattāḥ
Instrumentalpṛṣattayā pṛṣattābhyām pṛṣattābhiḥ
Dativepṛṣattāyai pṛṣattābhyām pṛṣattābhyaḥ
Ablativepṛṣattāyāḥ pṛṣattābhyām pṛṣattābhyaḥ
Genitivepṛṣattāyāḥ pṛṣattayoḥ pṛṣattānām
Locativepṛṣattāyām pṛṣattayoḥ pṛṣattāsu

Adverb -pṛṣattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria