Declension table of ?pṛṣatī

Deva

FeminineSingularDualPlural
Nominativepṛṣatī pṛṣatyau pṛṣatyaḥ
Vocativepṛṣati pṛṣatyau pṛṣatyaḥ
Accusativepṛṣatīm pṛṣatyau pṛṣatīḥ
Instrumentalpṛṣatyā pṛṣatībhyām pṛṣatībhiḥ
Dativepṛṣatyai pṛṣatībhyām pṛṣatībhyaḥ
Ablativepṛṣatyāḥ pṛṣatībhyām pṛṣatībhyaḥ
Genitivepṛṣatyāḥ pṛṣatyoḥ pṛṣatīnām
Locativepṛṣatyām pṛṣatyoḥ pṛṣatīṣu

Compound pṛṣati - pṛṣatī -

Adverb -pṛṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria