Declension table of ?pṛṣatāśva

Deva

MasculineSingularDualPlural
Nominativepṛṣatāśvaḥ pṛṣatāśvau pṛṣatāśvāḥ
Vocativepṛṣatāśva pṛṣatāśvau pṛṣatāśvāḥ
Accusativepṛṣatāśvam pṛṣatāśvau pṛṣatāśvān
Instrumentalpṛṣatāśvena pṛṣatāśvābhyām pṛṣatāśvaiḥ pṛṣatāśvebhiḥ
Dativepṛṣatāśvāya pṛṣatāśvābhyām pṛṣatāśvebhyaḥ
Ablativepṛṣatāśvāt pṛṣatāśvābhyām pṛṣatāśvebhyaḥ
Genitivepṛṣatāśvasya pṛṣatāśvayoḥ pṛṣatāśvānām
Locativepṛṣatāśve pṛṣatāśvayoḥ pṛṣatāśveṣu

Compound pṛṣatāśva -

Adverb -pṛṣatāśvam -pṛṣatāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria