Declension table of ?pṛṣatā

Deva

FeminineSingularDualPlural
Nominativepṛṣatā pṛṣate pṛṣatāḥ
Vocativepṛṣate pṛṣate pṛṣatāḥ
Accusativepṛṣatām pṛṣate pṛṣatāḥ
Instrumentalpṛṣatayā pṛṣatābhyām pṛṣatābhiḥ
Dativepṛṣatāyai pṛṣatābhyām pṛṣatābhyaḥ
Ablativepṛṣatāyāḥ pṛṣatābhyām pṛṣatābhyaḥ
Genitivepṛṣatāyāḥ pṛṣatayoḥ pṛṣatānām
Locativepṛṣatāyām pṛṣatayoḥ pṛṣatāsu

Adverb -pṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria