Declension table of pṛṣat

Deva

MasculineSingularDualPlural
Nominativepṛṣan pṛṣantau pṛṣantaḥ
Vocativepṛṣan pṛṣantau pṛṣantaḥ
Accusativepṛṣantam pṛṣantau pṛṣataḥ
Instrumentalpṛṣatā pṛṣadbhyām pṛṣadbhiḥ
Dativepṛṣate pṛṣadbhyām pṛṣadbhyaḥ
Ablativepṛṣataḥ pṛṣadbhyām pṛṣadbhyaḥ
Genitivepṛṣataḥ pṛṣatoḥ pṛṣatām
Locativepṛṣati pṛṣatoḥ pṛṣatsu

Compound pṛṣat -

Adverb -pṛṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria