Declension table of ?pṛṣadvatsā

Deva

FeminineSingularDualPlural
Nominativepṛṣadvatsā pṛṣadvatse pṛṣadvatsāḥ
Vocativepṛṣadvatse pṛṣadvatse pṛṣadvatsāḥ
Accusativepṛṣadvatsām pṛṣadvatse pṛṣadvatsāḥ
Instrumentalpṛṣadvatsayā pṛṣadvatsābhyām pṛṣadvatsābhiḥ
Dativepṛṣadvatsāyai pṛṣadvatsābhyām pṛṣadvatsābhyaḥ
Ablativepṛṣadvatsāyāḥ pṛṣadvatsābhyām pṛṣadvatsābhyaḥ
Genitivepṛṣadvatsāyāḥ pṛṣadvatsayoḥ pṛṣadvatsānām
Locativepṛṣadvatsāyām pṛṣadvatsayoḥ pṛṣadvatsāsu

Adverb -pṛṣadvatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria