Declension table of ?pṛṣadvatsa

Deva

NeuterSingularDualPlural
Nominativepṛṣadvatsam pṛṣadvatse pṛṣadvatsāni
Vocativepṛṣadvatsa pṛṣadvatse pṛṣadvatsāni
Accusativepṛṣadvatsam pṛṣadvatse pṛṣadvatsāni
Instrumentalpṛṣadvatsena pṛṣadvatsābhyām pṛṣadvatsaiḥ
Dativepṛṣadvatsāya pṛṣadvatsābhyām pṛṣadvatsebhyaḥ
Ablativepṛṣadvatsāt pṛṣadvatsābhyām pṛṣadvatsebhyaḥ
Genitivepṛṣadvatsasya pṛṣadvatsayoḥ pṛṣadvatsānām
Locativepṛṣadvatse pṛṣadvatsayoḥ pṛṣadvatseṣu

Compound pṛṣadvatsa -

Adverb -pṛṣadvatsam -pṛṣadvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria