Declension table of ?pṛṣadvat

Deva

MasculineSingularDualPlural
Nominativepṛṣadvān pṛṣadvantau pṛṣadvantaḥ
Vocativepṛṣadvan pṛṣadvantau pṛṣadvantaḥ
Accusativepṛṣadvantam pṛṣadvantau pṛṣadvataḥ
Instrumentalpṛṣadvatā pṛṣadvadbhyām pṛṣadvadbhiḥ
Dativepṛṣadvate pṛṣadvadbhyām pṛṣadvadbhyaḥ
Ablativepṛṣadvataḥ pṛṣadvadbhyām pṛṣadvadbhyaḥ
Genitivepṛṣadvataḥ pṛṣadvatoḥ pṛṣadvatām
Locativepṛṣadvati pṛṣadvatoḥ pṛṣadvatsu

Compound pṛṣadvat -

Adverb -pṛṣadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria