Declension table of ?pṛṣadājyapraṇutta

Deva

NeuterSingularDualPlural
Nominativepṛṣadājyapraṇuttam pṛṣadājyapraṇutte pṛṣadājyapraṇuttāni
Vocativepṛṣadājyapraṇutta pṛṣadājyapraṇutte pṛṣadājyapraṇuttāni
Accusativepṛṣadājyapraṇuttam pṛṣadājyapraṇutte pṛṣadājyapraṇuttāni
Instrumentalpṛṣadājyapraṇuttena pṛṣadājyapraṇuttābhyām pṛṣadājyapraṇuttaiḥ
Dativepṛṣadājyapraṇuttāya pṛṣadājyapraṇuttābhyām pṛṣadājyapraṇuttebhyaḥ
Ablativepṛṣadājyapraṇuttāt pṛṣadājyapraṇuttābhyām pṛṣadājyapraṇuttebhyaḥ
Genitivepṛṣadājyapraṇuttasya pṛṣadājyapraṇuttayoḥ pṛṣadājyapraṇuttānām
Locativepṛṣadājyapraṇutte pṛṣadājyapraṇuttayoḥ pṛṣadājyapraṇutteṣu

Compound pṛṣadājyapraṇutta -

Adverb -pṛṣadājyapraṇuttam -pṛṣadājyapraṇuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria