Declension table of ?pṛṣadājyapraṇutta

Deva

MasculineSingularDualPlural
Nominativepṛṣadājyapraṇuttaḥ pṛṣadājyapraṇuttau pṛṣadājyapraṇuttāḥ
Vocativepṛṣadājyapraṇutta pṛṣadājyapraṇuttau pṛṣadājyapraṇuttāḥ
Accusativepṛṣadājyapraṇuttam pṛṣadājyapraṇuttau pṛṣadājyapraṇuttān
Instrumentalpṛṣadājyapraṇuttena pṛṣadājyapraṇuttābhyām pṛṣadājyapraṇuttaiḥ pṛṣadājyapraṇuttebhiḥ
Dativepṛṣadājyapraṇuttāya pṛṣadājyapraṇuttābhyām pṛṣadājyapraṇuttebhyaḥ
Ablativepṛṣadājyapraṇuttāt pṛṣadājyapraṇuttābhyām pṛṣadājyapraṇuttebhyaḥ
Genitivepṛṣadājyapraṇuttasya pṛṣadājyapraṇuttayoḥ pṛṣadājyapraṇuttānām
Locativepṛṣadājyapraṇutte pṛṣadājyapraṇuttayoḥ pṛṣadājyapraṇutteṣu

Compound pṛṣadājyapraṇutta -

Adverb -pṛṣadājyapraṇuttam -pṛṣadājyapraṇuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria