Declension table of ?pṛṣadājyadhānī

Deva

FeminineSingularDualPlural
Nominativepṛṣadājyadhānī pṛṣadājyadhānyau pṛṣadājyadhānyaḥ
Vocativepṛṣadājyadhāni pṛṣadājyadhānyau pṛṣadājyadhānyaḥ
Accusativepṛṣadājyadhānīm pṛṣadājyadhānyau pṛṣadājyadhānīḥ
Instrumentalpṛṣadājyadhānyā pṛṣadājyadhānībhyām pṛṣadājyadhānībhiḥ
Dativepṛṣadājyadhānyai pṛṣadājyadhānībhyām pṛṣadājyadhānībhyaḥ
Ablativepṛṣadājyadhānyāḥ pṛṣadājyadhānībhyām pṛṣadājyadhānībhyaḥ
Genitivepṛṣadājyadhānyāḥ pṛṣadājyadhānyoḥ pṛṣadājyadhānīnām
Locativepṛṣadājyadhānyām pṛṣadājyadhānyoḥ pṛṣadājyadhānīṣu

Compound pṛṣadājyadhāni - pṛṣadājyadhānī -

Adverb -pṛṣadājyadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria