Declension table of ?pṛṣadājya

Deva

NeuterSingularDualPlural
Nominativepṛṣadājyam pṛṣadājye pṛṣadājyāni
Vocativepṛṣadājya pṛṣadājye pṛṣadājyāni
Accusativepṛṣadājyam pṛṣadājye pṛṣadājyāni
Instrumentalpṛṣadājyena pṛṣadājyābhyām pṛṣadājyaiḥ
Dativepṛṣadājyāya pṛṣadājyābhyām pṛṣadājyebhyaḥ
Ablativepṛṣadājyāt pṛṣadājyābhyām pṛṣadājyebhyaḥ
Genitivepṛṣadājyasya pṛṣadājyayoḥ pṛṣadājyānām
Locativepṛṣadājye pṛṣadājyayoḥ pṛṣadājyeṣu

Compound pṛṣadājya -

Adverb -pṛṣadājyam -pṛṣadājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria