Declension table of ?pṛṣātakī

Deva

FeminineSingularDualPlural
Nominativepṛṣātakī pṛṣātakyau pṛṣātakyaḥ
Vocativepṛṣātaki pṛṣātakyau pṛṣātakyaḥ
Accusativepṛṣātakīm pṛṣātakyau pṛṣātakīḥ
Instrumentalpṛṣātakyā pṛṣātakībhyām pṛṣātakībhiḥ
Dativepṛṣātakyai pṛṣātakībhyām pṛṣātakībhyaḥ
Ablativepṛṣātakyāḥ pṛṣātakībhyām pṛṣātakībhyaḥ
Genitivepṛṣātakyāḥ pṛṣātakyoḥ pṛṣātakīnām
Locativepṛṣātakyām pṛṣātakyoḥ pṛṣātakīṣu

Compound pṛṣātaki - pṛṣātakī -

Adverb -pṛṣātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria