Declension table of pṛṣātaka

Deva

NeuterSingularDualPlural
Nominativepṛṣātakam pṛṣātake pṛṣātakāni
Vocativepṛṣātaka pṛṣātake pṛṣātakāni
Accusativepṛṣātakam pṛṣātake pṛṣātakāni
Instrumentalpṛṣātakena pṛṣātakābhyām pṛṣātakaiḥ
Dativepṛṣātakāya pṛṣātakābhyām pṛṣātakebhyaḥ
Ablativepṛṣātakāt pṛṣātakābhyām pṛṣātakebhyaḥ
Genitivepṛṣātakasya pṛṣātakayoḥ pṛṣātakānām
Locativepṛṣātake pṛṣātakayoḥ pṛṣātakeṣu

Compound pṛṣātaka -

Adverb -pṛṣātakam -pṛṣātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria