Declension table of pṛṣātaka

Deva

MasculineSingularDualPlural
Nominativepṛṣātakaḥ pṛṣātakau pṛṣātakāḥ
Vocativepṛṣātaka pṛṣātakau pṛṣātakāḥ
Accusativepṛṣātakam pṛṣātakau pṛṣātakān
Instrumentalpṛṣātakena pṛṣātakābhyām pṛṣātakaiḥ pṛṣātakebhiḥ
Dativepṛṣātakāya pṛṣātakābhyām pṛṣātakebhyaḥ
Ablativepṛṣātakāt pṛṣātakābhyām pṛṣātakebhyaḥ
Genitivepṛṣātakasya pṛṣātakayoḥ pṛṣātakānām
Locativepṛṣātake pṛṣātakayoḥ pṛṣātakeṣu

Compound pṛṣātaka -

Adverb -pṛṣātakam -pṛṣātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria