Declension table of ?pṛṣāta

Deva

MasculineSingularDualPlural
Nominativepṛṣātaḥ pṛṣātau pṛṣātāḥ
Vocativepṛṣāta pṛṣātau pṛṣātāḥ
Accusativepṛṣātam pṛṣātau pṛṣātān
Instrumentalpṛṣātena pṛṣātābhyām pṛṣātaiḥ pṛṣātebhiḥ
Dativepṛṣātāya pṛṣātābhyām pṛṣātebhyaḥ
Ablativepṛṣātāt pṛṣātābhyām pṛṣātebhyaḥ
Genitivepṛṣātasya pṛṣātayoḥ pṛṣātānām
Locativepṛṣāte pṛṣātayoḥ pṛṣāteṣu

Compound pṛṣāta -

Adverb -pṛṣātam -pṛṣātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria