Declension table of ?pṛṣṭyāmayinī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭyāmayinī pṛṣṭyāmayinyau pṛṣṭyāmayinyaḥ
Vocativepṛṣṭyāmayini pṛṣṭyāmayinyau pṛṣṭyāmayinyaḥ
Accusativepṛṣṭyāmayinīm pṛṣṭyāmayinyau pṛṣṭyāmayinīḥ
Instrumentalpṛṣṭyāmayinyā pṛṣṭyāmayinībhyām pṛṣṭyāmayinībhiḥ
Dativepṛṣṭyāmayinyai pṛṣṭyāmayinībhyām pṛṣṭyāmayinībhyaḥ
Ablativepṛṣṭyāmayinyāḥ pṛṣṭyāmayinībhyām pṛṣṭyāmayinībhyaḥ
Genitivepṛṣṭyāmayinyāḥ pṛṣṭyāmayinyoḥ pṛṣṭyāmayinīnām
Locativepṛṣṭyāmayinyām pṛṣṭyāmayinyoḥ pṛṣṭyāmayinīṣu

Compound pṛṣṭyāmayini - pṛṣṭyāmayinī -

Adverb -pṛṣṭyāmayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria