Declension table of ?pṛṣṭyāmayin

Deva

MasculineSingularDualPlural
Nominativepṛṣṭyāmayī pṛṣṭyāmayinau pṛṣṭyāmayinaḥ
Vocativepṛṣṭyāmayin pṛṣṭyāmayinau pṛṣṭyāmayinaḥ
Accusativepṛṣṭyāmayinam pṛṣṭyāmayinau pṛṣṭyāmayinaḥ
Instrumentalpṛṣṭyāmayinā pṛṣṭyāmayibhyām pṛṣṭyāmayibhiḥ
Dativepṛṣṭyāmayine pṛṣṭyāmayibhyām pṛṣṭyāmayibhyaḥ
Ablativepṛṣṭyāmayinaḥ pṛṣṭyāmayibhyām pṛṣṭyāmayibhyaḥ
Genitivepṛṣṭyāmayinaḥ pṛṣṭyāmayinoḥ pṛṣṭyāmayinām
Locativepṛṣṭyāmayini pṛṣṭyāmayinoḥ pṛṣṭyāmayiṣu

Compound pṛṣṭyāmayi -

Adverb -pṛṣṭyāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria