Declension table of ?pṛṣṭyāmaya

Deva

MasculineSingularDualPlural
Nominativepṛṣṭyāmayaḥ pṛṣṭyāmayau pṛṣṭyāmayāḥ
Vocativepṛṣṭyāmaya pṛṣṭyāmayau pṛṣṭyāmayāḥ
Accusativepṛṣṭyāmayam pṛṣṭyāmayau pṛṣṭyāmayān
Instrumentalpṛṣṭyāmayena pṛṣṭyāmayābhyām pṛṣṭyāmayaiḥ pṛṣṭyāmayebhiḥ
Dativepṛṣṭyāmayāya pṛṣṭyāmayābhyām pṛṣṭyāmayebhyaḥ
Ablativepṛṣṭyāmayāt pṛṣṭyāmayābhyām pṛṣṭyāmayebhyaḥ
Genitivepṛṣṭyāmayasya pṛṣṭyāmayayoḥ pṛṣṭyāmayānām
Locativepṛṣṭyāmaye pṛṣṭyāmayayoḥ pṛṣṭyāmayeṣu

Compound pṛṣṭyāmaya -

Adverb -pṛṣṭyāmayam -pṛṣṭyāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria