Declension table of ?pṛṣṭisācayā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭisācayā pṛṣṭisācaye pṛṣṭisācayāḥ
Vocativepṛṣṭisācaye pṛṣṭisācaye pṛṣṭisācayāḥ
Accusativepṛṣṭisācayām pṛṣṭisācaye pṛṣṭisācayāḥ
Instrumentalpṛṣṭisācayayā pṛṣṭisācayābhyām pṛṣṭisācayābhiḥ
Dativepṛṣṭisācayāyai pṛṣṭisācayābhyām pṛṣṭisācayābhyaḥ
Ablativepṛṣṭisācayāyāḥ pṛṣṭisācayābhyām pṛṣṭisācayābhyaḥ
Genitivepṛṣṭisācayāyāḥ pṛṣṭisācayayoḥ pṛṣṭisācayānām
Locativepṛṣṭisācayāyām pṛṣṭisācayayoḥ pṛṣṭisācayāsu

Adverb -pṛṣṭisācayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria