Declension table of ?pṛṣṭhyāvalamba

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhyāvalambaḥ pṛṣṭhyāvalambau pṛṣṭhyāvalambāḥ
Vocativepṛṣṭhyāvalamba pṛṣṭhyāvalambau pṛṣṭhyāvalambāḥ
Accusativepṛṣṭhyāvalambam pṛṣṭhyāvalambau pṛṣṭhyāvalambān
Instrumentalpṛṣṭhyāvalambena pṛṣṭhyāvalambābhyām pṛṣṭhyāvalambaiḥ pṛṣṭhyāvalambebhiḥ
Dativepṛṣṭhyāvalambāya pṛṣṭhyāvalambābhyām pṛṣṭhyāvalambebhyaḥ
Ablativepṛṣṭhyāvalambāt pṛṣṭhyāvalambābhyām pṛṣṭhyāvalambebhyaḥ
Genitivepṛṣṭhyāvalambasya pṛṣṭhyāvalambayoḥ pṛṣṭhyāvalambānām
Locativepṛṣṭhyāvalambe pṛṣṭhyāvalambayoḥ pṛṣṭhyāvalambeṣu

Compound pṛṣṭhyāvalamba -

Adverb -pṛṣṭhyāvalambam -pṛṣṭhyāvalambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria