Declension table of ?pṛṣṭhopatāpa

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhopatāpaḥ pṛṣṭhopatāpau pṛṣṭhopatāpāḥ
Vocativepṛṣṭhopatāpa pṛṣṭhopatāpau pṛṣṭhopatāpāḥ
Accusativepṛṣṭhopatāpam pṛṣṭhopatāpau pṛṣṭhopatāpān
Instrumentalpṛṣṭhopatāpena pṛṣṭhopatāpābhyām pṛṣṭhopatāpaiḥ pṛṣṭhopatāpebhiḥ
Dativepṛṣṭhopatāpāya pṛṣṭhopatāpābhyām pṛṣṭhopatāpebhyaḥ
Ablativepṛṣṭhopatāpāt pṛṣṭhopatāpābhyām pṛṣṭhopatāpebhyaḥ
Genitivepṛṣṭhopatāpasya pṛṣṭhopatāpayoḥ pṛṣṭhopatāpānām
Locativepṛṣṭhopatāpe pṛṣṭhopatāpayoḥ pṛṣṭhopatāpeṣu

Compound pṛṣṭhopatāpa -

Adverb -pṛṣṭhopatāpam -pṛṣṭhopatāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria