Declension table of ?pṛṣṭhodayā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhodayā pṛṣṭhodaye pṛṣṭhodayāḥ
Vocativepṛṣṭhodaye pṛṣṭhodaye pṛṣṭhodayāḥ
Accusativepṛṣṭhodayām pṛṣṭhodaye pṛṣṭhodayāḥ
Instrumentalpṛṣṭhodayayā pṛṣṭhodayābhyām pṛṣṭhodayābhiḥ
Dativepṛṣṭhodayāyai pṛṣṭhodayābhyām pṛṣṭhodayābhyaḥ
Ablativepṛṣṭhodayāyāḥ pṛṣṭhodayābhyām pṛṣṭhodayābhyaḥ
Genitivepṛṣṭhodayāyāḥ pṛṣṭhodayayoḥ pṛṣṭhodayānām
Locativepṛṣṭhodayāyām pṛṣṭhodayayoḥ pṛṣṭhodayāsu

Adverb -pṛṣṭhodayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria