Declension table of ?pṛṣṭhodaya

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhodayam pṛṣṭhodaye pṛṣṭhodayāni
Vocativepṛṣṭhodaya pṛṣṭhodaye pṛṣṭhodayāni
Accusativepṛṣṭhodayam pṛṣṭhodaye pṛṣṭhodayāni
Instrumentalpṛṣṭhodayena pṛṣṭhodayābhyām pṛṣṭhodayaiḥ
Dativepṛṣṭhodayāya pṛṣṭhodayābhyām pṛṣṭhodayebhyaḥ
Ablativepṛṣṭhodayāt pṛṣṭhodayābhyām pṛṣṭhodayebhyaḥ
Genitivepṛṣṭhodayasya pṛṣṭhodayayoḥ pṛṣṭhodayānām
Locativepṛṣṭhodaye pṛṣṭhodayayoḥ pṛṣṭhodayeṣu

Compound pṛṣṭhodaya -

Adverb -pṛṣṭhodayam -pṛṣṭhodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria