Declension table of ?pṛṣṭhodaya

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhodayaḥ pṛṣṭhodayau pṛṣṭhodayāḥ
Vocativepṛṣṭhodaya pṛṣṭhodayau pṛṣṭhodayāḥ
Accusativepṛṣṭhodayam pṛṣṭhodayau pṛṣṭhodayān
Instrumentalpṛṣṭhodayena pṛṣṭhodayābhyām pṛṣṭhodayaiḥ pṛṣṭhodayebhiḥ
Dativepṛṣṭhodayāya pṛṣṭhodayābhyām pṛṣṭhodayebhyaḥ
Ablativepṛṣṭhodayāt pṛṣṭhodayābhyām pṛṣṭhodayebhyaḥ
Genitivepṛṣṭhodayasya pṛṣṭhodayayoḥ pṛṣṭhodayānām
Locativepṛṣṭhodaye pṛṣṭhodayayoḥ pṛṣṭhodayeṣu

Compound pṛṣṭhodaya -

Adverb -pṛṣṭhodayam -pṛṣṭhodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria