Declension table of ?pṛṣṭhemukhī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhemukhī pṛṣṭhemukhyau pṛṣṭhemukhyaḥ
Vocativepṛṣṭhemukhi pṛṣṭhemukhyau pṛṣṭhemukhyaḥ
Accusativepṛṣṭhemukhīm pṛṣṭhemukhyau pṛṣṭhemukhīḥ
Instrumentalpṛṣṭhemukhyā pṛṣṭhemukhībhyām pṛṣṭhemukhībhiḥ
Dativepṛṣṭhemukhyai pṛṣṭhemukhībhyām pṛṣṭhemukhībhyaḥ
Ablativepṛṣṭhemukhyāḥ pṛṣṭhemukhībhyām pṛṣṭhemukhībhyaḥ
Genitivepṛṣṭhemukhyāḥ pṛṣṭhemukhyoḥ pṛṣṭhemukhīnām
Locativepṛṣṭhemukhyām pṛṣṭhemukhyoḥ pṛṣṭhemukhīṣu

Compound pṛṣṭhemukhi - pṛṣṭhemukhī -

Adverb -pṛṣṭhemukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria