Declension table of ?pṛṣṭhaśayā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhaśayā pṛṣṭhaśaye pṛṣṭhaśayāḥ
Vocativepṛṣṭhaśaye pṛṣṭhaśaye pṛṣṭhaśayāḥ
Accusativepṛṣṭhaśayām pṛṣṭhaśaye pṛṣṭhaśayāḥ
Instrumentalpṛṣṭhaśayayā pṛṣṭhaśayābhyām pṛṣṭhaśayābhiḥ
Dativepṛṣṭhaśayāyai pṛṣṭhaśayābhyām pṛṣṭhaśayābhyaḥ
Ablativepṛṣṭhaśayāyāḥ pṛṣṭhaśayābhyām pṛṣṭhaśayābhyaḥ
Genitivepṛṣṭhaśayāyāḥ pṛṣṭhaśayayoḥ pṛṣṭhaśayānām
Locativepṛṣṭhaśayāyām pṛṣṭhaśayayoḥ pṛṣṭhaśayāsu

Adverb -pṛṣṭhaśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria