Declension table of ?pṛṣṭhaśaya

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhaśayam pṛṣṭhaśaye pṛṣṭhaśayāni
Vocativepṛṣṭhaśaya pṛṣṭhaśaye pṛṣṭhaśayāni
Accusativepṛṣṭhaśayam pṛṣṭhaśaye pṛṣṭhaśayāni
Instrumentalpṛṣṭhaśayena pṛṣṭhaśayābhyām pṛṣṭhaśayaiḥ
Dativepṛṣṭhaśayāya pṛṣṭhaśayābhyām pṛṣṭhaśayebhyaḥ
Ablativepṛṣṭhaśayāt pṛṣṭhaśayābhyām pṛṣṭhaśayebhyaḥ
Genitivepṛṣṭhaśayasya pṛṣṭhaśayayoḥ pṛṣṭhaśayānām
Locativepṛṣṭhaśaye pṛṣṭhaśayayoḥ pṛṣṭhaśayeṣu

Compound pṛṣṭhaśaya -

Adverb -pṛṣṭhaśayam -pṛṣṭhaśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria