Declension table of ?pṛṣṭhaśṛṅgin

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhaśṛṅgī pṛṣṭhaśṛṅgiṇau pṛṣṭhaśṛṅgiṇaḥ
Vocativepṛṣṭhaśṛṅgin pṛṣṭhaśṛṅgiṇau pṛṣṭhaśṛṅgiṇaḥ
Accusativepṛṣṭhaśṛṅgiṇam pṛṣṭhaśṛṅgiṇau pṛṣṭhaśṛṅgiṇaḥ
Instrumentalpṛṣṭhaśṛṅgiṇā pṛṣṭhaśṛṅgibhyām pṛṣṭhaśṛṅgibhiḥ
Dativepṛṣṭhaśṛṅgiṇe pṛṣṭhaśṛṅgibhyām pṛṣṭhaśṛṅgibhyaḥ
Ablativepṛṣṭhaśṛṅgiṇaḥ pṛṣṭhaśṛṅgibhyām pṛṣṭhaśṛṅgibhyaḥ
Genitivepṛṣṭhaśṛṅgiṇaḥ pṛṣṭhaśṛṅgiṇoḥ pṛṣṭhaśṛṅgiṇām
Locativepṛṣṭhaśṛṅgiṇi pṛṣṭhaśṛṅgiṇoḥ pṛṣṭhaśṛṅgiṣu

Compound pṛṣṭhaśṛṅgi -

Adverb -pṛṣṭhaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria