Declension table of ?pṛṣṭhaśṛṅga

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhaśṛṅgaḥ pṛṣṭhaśṛṅgau pṛṣṭhaśṛṅgāḥ
Vocativepṛṣṭhaśṛṅga pṛṣṭhaśṛṅgau pṛṣṭhaśṛṅgāḥ
Accusativepṛṣṭhaśṛṅgam pṛṣṭhaśṛṅgau pṛṣṭhaśṛṅgān
Instrumentalpṛṣṭhaśṛṅgeṇa pṛṣṭhaśṛṅgābhyām pṛṣṭhaśṛṅgaiḥ pṛṣṭhaśṛṅgebhiḥ
Dativepṛṣṭhaśṛṅgāya pṛṣṭhaśṛṅgābhyām pṛṣṭhaśṛṅgebhyaḥ
Ablativepṛṣṭhaśṛṅgāt pṛṣṭhaśṛṅgābhyām pṛṣṭhaśṛṅgebhyaḥ
Genitivepṛṣṭhaśṛṅgasya pṛṣṭhaśṛṅgayoḥ pṛṣṭhaśṛṅgāṇām
Locativepṛṣṭhaśṛṅge pṛṣṭhaśṛṅgayoḥ pṛṣṭhaśṛṅgeṣu

Compound pṛṣṭhaśṛṅga -

Adverb -pṛṣṭhaśṛṅgam -pṛṣṭhaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria