Declension table of ?pṛṣṭhayajvan

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhayajvā pṛṣṭhayajvānau pṛṣṭhayajvānaḥ
Vocativepṛṣṭhayajvan pṛṣṭhayajvānau pṛṣṭhayajvānaḥ
Accusativepṛṣṭhayajvānam pṛṣṭhayajvānau pṛṣṭhayajvanaḥ
Instrumentalpṛṣṭhayajvanā pṛṣṭhayajvabhyām pṛṣṭhayajvabhiḥ
Dativepṛṣṭhayajvane pṛṣṭhayajvabhyām pṛṣṭhayajvabhyaḥ
Ablativepṛṣṭhayajvanaḥ pṛṣṭhayajvabhyām pṛṣṭhayajvabhyaḥ
Genitivepṛṣṭhayajvanaḥ pṛṣṭhayajvanoḥ pṛṣṭhayajvanām
Locativepṛṣṭhayajvani pṛṣṭhayajvanoḥ pṛṣṭhayajvasu

Compound pṛṣṭhayajva -

Adverb -pṛṣṭhayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria