Declension table of ?pṛṣṭhayāyinī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhayāyinī pṛṣṭhayāyinyau pṛṣṭhayāyinyaḥ
Vocativepṛṣṭhayāyini pṛṣṭhayāyinyau pṛṣṭhayāyinyaḥ
Accusativepṛṣṭhayāyinīm pṛṣṭhayāyinyau pṛṣṭhayāyinīḥ
Instrumentalpṛṣṭhayāyinyā pṛṣṭhayāyinībhyām pṛṣṭhayāyinībhiḥ
Dativepṛṣṭhayāyinyai pṛṣṭhayāyinībhyām pṛṣṭhayāyinībhyaḥ
Ablativepṛṣṭhayāyinyāḥ pṛṣṭhayāyinībhyām pṛṣṭhayāyinībhyaḥ
Genitivepṛṣṭhayāyinyāḥ pṛṣṭhayāyinyoḥ pṛṣṭhayāyinīnām
Locativepṛṣṭhayāyinyām pṛṣṭhayāyinyoḥ pṛṣṭhayāyinīṣu

Compound pṛṣṭhayāyini - pṛṣṭhayāyinī -

Adverb -pṛṣṭhayāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria